स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्वङ्क्येत
सास्वङ्क्येयाताम्
सास्वङ्क्येरन्
मध्यम
सास्वङ्क्येथाः
सास्वङ्क्येयाथाम्
सास्वङ्क्येध्वम्
उत्तम
सास्वङ्क्येय
सास्वङ्क्येवहि
सास्वङ्क्येमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्वङ्क्येत
सास्वङ्क्येयाताम्
सास्वङ्क्येरन्
मध्यम
सास्वङ्क्येथाः
सास्वङ्क्येयाथाम्
सास्वङ्क्येध्वम्
उत्तम
सास्वङ्क्येय
सास्वङ्क्येवहि
सास्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः