स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्वङ्क्यताम्
सास्वङ्क्येताम्
सास्वङ्क्यन्ताम्
मध्यम
सास्वङ्क्यस्व
सास्वङ्क्येथाम्
सास्वङ्क्यध्वम्
उत्तम
सास्वङ्क्यै
सास्वङ्क्यावहै
सास्वङ्क्यामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्वङ्क्यताम्
सास्वङ्क्येताम्
सास्वङ्क्यन्ताम्
मध्यम
सास्वङ्क्यस्व
सास्वङ्क्येथाम्
सास्वङ्क्यध्वम्
उत्तम
सास्वङ्क्यै
सास्वङ्क्यावहै
सास्वङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः