स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असास्वङ्किष्ट
असास्वङ्किषाताम्
असास्वङ्किषत
मध्यम
असास्वङ्किष्ठाः
असास्वङ्किषाथाम्
असास्वङ्किढ्वम्
उत्तम
असास्वङ्किषि
असास्वङ्किष्वहि
असास्वङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असास्वङ्कि
असास्वङ्किषाताम्
असास्वङ्किषत
मध्यम
असास्वङ्किष्ठाः
असास्वङ्किषाथाम्
असास्वङ्किढ्वम्
उत्तम
असास्वङ्किषि
असास्वङ्किष्वहि
असास्वङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः