स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्वङ्किषीष्ट
सास्वङ्किषीयास्ताम्
सास्वङ्किषीरन्
मध्यम
सास्वङ्किषीष्ठाः
सास्वङ्किषीयास्थाम्
सास्वङ्किषीध्वम्
उत्तम
सास्वङ्किषीय
सास्वङ्किषीवहि
सास्वङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्वङ्किषीष्ट
सास्वङ्किषीयास्ताम्
सास्वङ्किषीरन्
मध्यम
सास्वङ्किषीष्ठाः
सास्वङ्किषीयास्थाम्
सास्वङ्किषीध्वम्
उत्तम
सास्वङ्किषीय
सास्वङ्किषीवहि
सास्वङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः