स्रोक् + सन् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुस्रोकिषिषीष्ट
सुस्रोकिषिषीयास्ताम्
सुस्रोकिषिषीरन्
मध्यम
सुस्रोकिषिषीष्ठाः
सुस्रोकिषिषीयास्थाम्
सुस्रोकिषिषीध्वम्
उत्तम
सुस्रोकिषिषीय
सुस्रोकिषिषीवहि
सुस्रोकिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुस्रोकिषिषीष्ट
सुस्रोकिषिषीयास्ताम्
सुस्रोकिषिषीरन्
मध्यम
सुस्रोकिषिषीष्ठाः
सुस्रोकिषिषीयास्थाम्
सुस्रोकिषिषीध्वम्
उत्तम
सुस्रोकिषिषीय
सुस्रोकिषिषीवहि
सुस्रोकिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः