स्रङ्क् + यङ् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्रङ्किष्यते
सास्रङ्किष्येते
सास्रङ्किष्यन्ते
मध्यम
सास्रङ्किष्यसे
सास्रङ्किष्येथे
सास्रङ्किष्यध्वे
उत्तम
सास्रङ्किष्ये
सास्रङ्किष्यावहे
सास्रङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्रङ्किष्यते
सास्रङ्किष्येते
सास्रङ्किष्यन्ते
मध्यम
सास्रङ्किष्यसे
सास्रङ्किष्येथे
सास्रङ्किष्यध्वे
उत्तम
सास्रङ्किष्ये
सास्रङ्किष्यावहे
सास्रङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः