स्रङ्क् + यङ् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असास्रङ्किष्यत
असास्रङ्किष्येताम्
असास्रङ्किष्यन्त
मध्यम
असास्रङ्किष्यथाः
असास्रङ्किष्येथाम्
असास्रङ्किष्यध्वम्
उत्तम
असास्रङ्किष्ये
असास्रङ्किष्यावहि
असास्रङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असास्रङ्किष्यत
असास्रङ्किष्येताम्
असास्रङ्किष्यन्त
मध्यम
असास्रङ्किष्यथाः
असास्रङ्किष्येथाम्
असास्रङ्किष्यध्वम्
उत्तम
असास्रङ्किष्ये
असास्रङ्किष्यावहि
असास्रङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः