स्रङ्क् + यङ् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्रङ्किषीष्ट
सास्रङ्किषीयास्ताम्
सास्रङ्किषीरन्
मध्यम
सास्रङ्किषीष्ठाः
सास्रङ्किषीयास्थाम्
सास्रङ्किषीध्वम्
उत्तम
सास्रङ्किषीय
सास्रङ्किषीवहि
सास्रङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्रङ्किषीष्ट
सास्रङ्किषीयास्ताम्
सास्रङ्किषीरन्
मध्यम
सास्रङ्किषीष्ठाः
सास्रङ्किषीयास्थाम्
सास्रङ्किषीध्वम्
उत्तम
सास्रङ्किषीय
सास्रङ्किषीवहि
सास्रङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः