स्मि धातुरूपाणि - लोट् लकारः

ष्मिङ् ईषद्धसने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्मयतात् / स्मयताद् / स्मयतु
स्मयताम्
स्मयन्तु
मध्यम
स्मयतात् / स्मयताद् / स्मय
स्मयतम्
स्मयत
उत्तम
स्मयानि
स्मयाव
स्मयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्मयताम्
स्मयेताम्
स्मयन्ताम्
मध्यम
स्मयस्व
स्मयेथाम्
स्मयध्वम्
उत्तम
स्मयै
स्मयावहै
स्मयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्मीयताम्
स्मीयेताम्
स्मीयन्ताम्
मध्यम
स्मीयस्व
स्मीयेथाम्
स्मीयध्वम्
उत्तम
स्मीयै
स्मीयावहै
स्मीयामहै
 


सनादि प्रत्ययाः

उपसर्गाः