स्मि धातुरूपाणि - लट् लकारः

ष्मिङ् ईषद्धसने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्मयति
स्मयतः
स्मयन्ति
मध्यम
स्मयसि
स्मयथः
स्मयथ
उत्तम
स्मयामि
स्मयावः
स्मयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्मयते
स्मयेते
स्मयन्ते
मध्यम
स्मयसे
स्मयेथे
स्मयध्वे
उत्तम
स्मये
स्मयावहे
स्मयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्मीयते
स्मीयेते
स्मीयन्ते
मध्यम
स्मीयसे
स्मीयेथे
स्मीयध्वे
उत्तम
स्मीये
स्मीयावहे
स्मीयामहे
 


सनादि प्रत्ययाः

उपसर्गाः