स्मि धातुरूपाणि - लङ् लकारः

ष्मिङ् ईषद्धसने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्मयत् / अस्मयद्
अस्मयताम्
अस्मयन्
मध्यम
अस्मयः
अस्मयतम्
अस्मयत
उत्तम
अस्मयम्
अस्मयाव
अस्मयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्मयत
अस्मयेताम्
अस्मयन्त
मध्यम
अस्मयथाः
अस्मयेथाम्
अस्मयध्वम्
उत्तम
अस्मये
अस्मयावहि
अस्मयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्मीयत
अस्मीयेताम्
अस्मीयन्त
मध्यम
अस्मीयथाः
अस्मीयेथाम्
अस्मीयध्वम्
उत्तम
अस्मीये
अस्मीयावहि
अस्मीयामहि
 


सनादि प्रत्ययाः

उपसर्गाः