स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाशयिष्यते
स्पाशयिष्येते
स्पाशयिष्यन्ते
मध्यम
स्पाशयिष्यसे
स्पाशयिष्येथे
स्पाशयिष्यध्वे
उत्तम
स्पाशयिष्ये
स्पाशयिष्यावहे
स्पाशयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाशिष्यते / स्पाशयिष्यते
स्पाशिष्येते / स्पाशयिष्येते
स्पाशिष्यन्ते / स्पाशयिष्यन्ते
मध्यम
स्पाशिष्यसे / स्पाशयिष्यसे
स्पाशिष्येथे / स्पाशयिष्येथे
स्पाशिष्यध्वे / स्पाशयिष्यध्वे
उत्तम
स्पाशिष्ये / स्पाशयिष्ये
स्पाशिष्यावहे / स्पाशयिष्यावहे
स्पाशिष्यामहे / स्पाशयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः