स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्पाशयिष्यत
अस्पाशयिष्येताम्
अस्पाशयिष्यन्त
मध्यम
अस्पाशयिष्यथाः
अस्पाशयिष्येथाम्
अस्पाशयिष्यध्वम्
उत्तम
अस्पाशयिष्ये
अस्पाशयिष्यावहि
अस्पाशयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्पाशिष्यत / अस्पाशयिष्यत
अस्पाशिष्येताम् / अस्पाशयिष्येताम्
अस्पाशिष्यन्त / अस्पाशयिष्यन्त
मध्यम
अस्पाशिष्यथाः / अस्पाशयिष्यथाः
अस्पाशिष्येथाम् / अस्पाशयिष्येथाम्
अस्पाशिष्यध्वम् / अस्पाशयिष्यध्वम्
उत्तम
अस्पाशिष्ये / अस्पाशयिष्ये
अस्पाशिष्यावहि / अस्पाशयिष्यावहि
अस्पाशिष्यामहि / अस्पाशयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः