स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपस्पशत
अपस्पशेताम्
अपस्पशन्त
मध्यम
अपस्पशथाः
अपस्पशेथाम्
अपस्पशध्वम्
उत्तम
अपस्पशे
अपस्पशावहि
अपस्पशामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्पाशि
अस्पाशिषाताम् / अस्पाशयिषाताम्
अस्पाशिषत / अस्पाशयिषत
मध्यम
अस्पाशिष्ठाः / अस्पाशयिष्ठाः
अस्पाशिषाथाम् / अस्पाशयिषाथाम्
अस्पाशिढ्वम् / अस्पाशयिढ्वम् / अस्पाशयिध्वम्
उत्तम
अस्पाशिषि / अस्पाशयिषि
अस्पाशिष्वहि / अस्पाशयिष्वहि
अस्पाशिष्महि / अस्पाशयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः