स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवतुः / स्पाशयांबभूवतुः / स्पाशयामासतुः
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूवुः / स्पाशयांबभूवुः / स्पाशयामासुः
मध्यम
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविथ / स्पाशयांबभूविथ / स्पाशयामासिथ
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवथुः / स्पाशयांबभूवथुः / स्पाशयामासथुः
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
उत्तम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविव / स्पाशयांबभूविव / स्पाशयामासिव
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविम / स्पाशयांबभूविम / स्पाशयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवाते / स्पाशयांबभूवाते / स्पाशयामासाते
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूविरे / स्पाशयांबभूविरे / स्पाशयामासिरे
मध्यम
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविषे / स्पाशयांबभूविषे / स्पाशयामासिषे
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवाथे / स्पाशयांबभूवाथे / स्पाशयामासाथे
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूविध्वे / स्पाशयांबभूविध्वे / स्पाशयाम्बभूविढ्वे / स्पाशयांबभूविढ्वे / स्पाशयामासिध्वे
उत्तम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविवहे / स्पाशयांबभूविवहे / स्पाशयामासिवहे
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविमहे / स्पाशयांबभूविमहे / स्पाशयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः