स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाशयते
स्पाशयेते
स्पाशयन्ते
मध्यम
स्पाशयसे
स्पाशयेथे
स्पाशयध्वे
उत्तम
स्पाशये
स्पाशयावहे
स्पाशयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाश्यते
स्पाश्येते
स्पाश्यन्ते
मध्यम
स्पाश्यसे
स्पाश्येथे
स्पाश्यध्वे
उत्तम
स्पाश्ये
स्पाश्यावहे
स्पाश्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः