स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाशयिषीष्ट
स्पाशयिषीयास्ताम्
स्पाशयिषीरन्
मध्यम
स्पाशयिषीष्ठाः
स्पाशयिषीयास्थाम्
स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
उत्तम
स्पाशयिषीय
स्पाशयिषीवहि
स्पाशयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पाशिषीष्ट / स्पाशयिषीष्ट
स्पाशिषीयास्ताम् / स्पाशयिषीयास्ताम्
स्पाशिषीरन् / स्पाशयिषीरन्
मध्यम
स्पाशिषीष्ठाः / स्पाशयिषीष्ठाः
स्पाशिषीयास्थाम् / स्पाशयिषीयास्थाम्
स्पाशिषीध्वम् / स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
उत्तम
स्पाशिषीय / स्पाशयिषीय
स्पाशिषीवहि / स्पाशयिषीवहि
स्पाशिषीमहि / स्पाशयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः