स्पर्ध् + णिच् धातुरूपाणि - लोट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयतात् / स्पर्धयताद् / स्पर्धयतु
स्पर्धयताम्
स्पर्धयन्तु
मध्यम
स्पर्धयतात् / स्पर्धयताद् / स्पर्धय
स्पर्धयतम्
स्पर्धयत
उत्तम
स्पर्धयानि
स्पर्धयाव
स्पर्धयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयताम्
स्पर्धयेताम्
स्पर्धयन्ताम्
मध्यम
स्पर्धयस्व
स्पर्धयेथाम्
स्पर्धयध्वम्
उत्तम
स्पर्धयै
स्पर्धयावहै
स्पर्धयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्ध्यताम्
स्पर्ध्येताम्
स्पर्ध्यन्ताम्
मध्यम
स्पर्ध्यस्व
स्पर्ध्येथाम्
स्पर्ध्यध्वम्
उत्तम
स्पर्ध्यै
स्पर्ध्यावहै
स्पर्ध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः