स्पर्ध् + णिच् धातुरूपाणि - लृङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्पर्धयिष्यत् / अस्पर्धयिष्यद्
अस्पर्धयिष्यताम्
अस्पर्धयिष्यन्
मध्यम
अस्पर्धयिष्यः
अस्पर्धयिष्यतम्
अस्पर्धयिष्यत
उत्तम
अस्पर्धयिष्यम्
अस्पर्धयिष्याव
अस्पर्धयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्पर्धयिष्यत
अस्पर्धयिष्येताम्
अस्पर्धयिष्यन्त
मध्यम
अस्पर्धयिष्यथाः
अस्पर्धयिष्येथाम्
अस्पर्धयिष्यध्वम्
उत्तम
अस्पर्धयिष्ये
अस्पर्धयिष्यावहि
अस्पर्धयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्पर्धिष्यत / अस्पर्धयिष्यत
अस्पर्धिष्येताम् / अस्पर्धयिष्येताम्
अस्पर्धिष्यन्त / अस्पर्धयिष्यन्त
मध्यम
अस्पर्धिष्यथाः / अस्पर्धयिष्यथाः
अस्पर्धिष्येथाम् / अस्पर्धयिष्येथाम्
अस्पर्धिष्यध्वम् / अस्पर्धयिष्यध्वम्
उत्तम
अस्पर्धिष्ये / अस्पर्धयिष्ये
अस्पर्धिष्यावहि / अस्पर्धयिष्यावहि
अस्पर्धिष्यामहि / अस्पर्धयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः