स्पर्ध् + णिच् धातुरूपाणि - लिट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रतुः / स्पर्धयांचक्रतुः / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्रुः / स्पर्धयांचक्रुः / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
मध्यम
स्पर्धयाञ्चकर्थ / स्पर्धयांचकर्थ / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चक्रथुः / स्पर्धयांचक्रथुः / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चक्र / स्पर्धयांचक्र / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
उत्तम
स्पर्धयाञ्चकर / स्पर्धयांचकर / स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृव / स्पर्धयांचकृव / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृम / स्पर्धयांचकृम / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
मध्यम
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
उत्तम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवाते / स्पर्धयांबभूवाते / स्पर्धयामासाते
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूविरे / स्पर्धयांबभूविरे / स्पर्धयामासिरे
मध्यम
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविषे / स्पर्धयांबभूविषे / स्पर्धयामासिषे
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवाथे / स्पर्धयांबभूवाथे / स्पर्धयामासाथे
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूविध्वे / स्पर्धयांबभूविध्वे / स्पर्धयाम्बभूविढ्वे / स्पर्धयांबभूविढ्वे / स्पर्धयामासिध्वे
उत्तम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविवहे / स्पर्धयांबभूविवहे / स्पर्धयामासिवहे
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविमहे / स्पर्धयांबभूविमहे / स्पर्धयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः