स्पर्ध् + णिच् धातुरूपाणि - आशीर्लिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्ध्यात् / स्पर्ध्याद्
स्पर्ध्यास्ताम्
स्पर्ध्यासुः
मध्यम
स्पर्ध्याः
स्पर्ध्यास्तम्
स्पर्ध्यास्त
उत्तम
स्पर्ध्यासम्
स्पर्ध्यास्व
स्पर्ध्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धयिषीष्ट
स्पर्धयिषीयास्ताम्
स्पर्धयिषीरन्
मध्यम
स्पर्धयिषीष्ठाः
स्पर्धयिषीयास्थाम्
स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
उत्तम
स्पर्धयिषीय
स्पर्धयिषीवहि
स्पर्धयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पर्धिषीष्ट / स्पर्धयिषीष्ट
स्पर्धिषीयास्ताम् / स्पर्धयिषीयास्ताम्
स्पर्धिषीरन् / स्पर्धयिषीरन्
मध्यम
स्पर्धिषीष्ठाः / स्पर्धयिषीष्ठाः
स्पर्धिषीयास्थाम् / स्पर्धयिषीयास्थाम्
स्पर्धिषीध्वम् / स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
उत्तम
स्पर्धिषीय / स्पर्धयिषीय
स्पर्धिषीवहि / स्पर्धयिषीवहि
स्पर्धिषीमहि / स्पर्धयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः