स्पन्द् + यङ्लुक् धातुरूपाणि - लोट् लकारः

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पास्पत्तात् / पास्पत्ताद् / पास्पन्दीतु / पास्पन्तु / पास्पन्त्तु
पास्पत्ताम्
पास्पदतु
मध्यम
पास्पत्तात् / पास्पत्ताद् / पास्पद्धि
पास्पत्तम्
पास्पत्त
उत्तम
पास्पन्दानि
पास्पन्दाव
पास्पन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पास्पद्यताम्
पास्पद्येताम्
पास्पद्यन्ताम्
मध्यम
पास्पद्यस्व
पास्पद्येथाम्
पास्पद्यध्वम्
उत्तम
पास्पद्यै
पास्पद्यावहै
पास्पद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः