स्थग् धातुरूपाणि - ष्ठगेँ संवरणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्थगतात् / स्थगताद् / स्थगतु
स्थगताम्
स्थगन्तु
मध्यम
स्थगतात् / स्थगताद् / स्थग
स्थगतम्
स्थगत
उत्तम
स्थगानि
स्थगाव
स्थगाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्थग्यताम्
स्थग्येताम्
स्थग्यन्ताम्
मध्यम
स्थग्यस्व
स्थग्येथाम्
स्थग्यध्वम्
उत्तम
स्थग्यै
स्थग्यावहै
स्थग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः