स्थग् धातुरूपाणि - ष्ठगेँ संवरणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तस्थाग
तस्थगतुः
तस्थगुः
मध्यम
तस्थगिथ
तस्थगथुः
तस्थग
उत्तम
तस्थग / तस्थाग
तस्थगिव
तस्थगिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तस्थगे
तस्थगाते
तस्थगिरे
मध्यम
तस्थगिषे
तस्थगाथे
तस्थगिध्वे
उत्तम
तस्थगे
तस्थगिवहे
तस्थगिमहे
 


सनादि प्रत्ययाः

उपसर्गाः