स्थग् धातुरूपाणि - ष्ठगेँ संवरणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्थगति
स्थगतः
स्थगन्ति
मध्यम
स्थगसि
स्थगथः
स्थगथ
उत्तम
स्थगामि
स्थगावः
स्थगामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्थग्यते
स्थग्येते
स्थग्यन्ते
मध्यम
स्थग्यसे
स्थग्येथे
स्थग्यध्वे
उत्तम
स्थग्ये
स्थग्यावहे
स्थग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः