स्थग् धातुरूपाणि - ष्ठगेँ संवरणे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्थगत् / अस्थगद्
अस्थगताम्
अस्थगन्
मध्यम
अस्थगः
अस्थगतम्
अस्थगत
उत्तम
अस्थगम्
अस्थगाव
अस्थगाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्थग्यत
अस्थग्येताम्
अस्थग्यन्त
मध्यम
अस्थग्यथाः
अस्थग्येथाम्
अस्थग्यध्वम्
उत्तम
अस्थग्ये
अस्थग्यावहि
अस्थग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः