स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुयात् / स्तुभ्नुयाद् / स्तुभ्नीयात् / स्तुभ्नीयाद्
स्तुभ्नुयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुयुः / स्तुभ्नीयुः
मध्यम
स्तुभ्नुयाः / स्तुभ्नीयाः
स्तुभ्नुयातम् / स्तुभ्नीयातम्
स्तुभ्नुयात / स्तुभ्नीयात
उत्तम
स्तुभ्नुयाम् / स्तुभ्नीयाम्
स्तुभ्नुयाव / स्तुभ्नीयाव
स्तुभ्नुयाम / स्तुभ्नीयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुवीत / स्तुभ्नीत
स्तुभ्नुवीयाताम् / स्तुभ्नीयाताम्
स्तुभ्नुवीरन् / स्तुभ्नीरन्
मध्यम
स्तुभ्नुवीथाः / स्तुभ्नीथाः
स्तुभ्नुवीयाथाम् / स्तुभ्नीयाथाम्
स्तुभ्नुवीध्वम् / स्तुभ्नीध्वम्
उत्तम
स्तुभ्नुवीय / स्तुभ्नीय
स्तुभ्नुवीवहि / स्तुभ्नीवहि
स्तुभ्नुवीमहि / स्तुभ्नीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्येत
स्तुभ्येयाताम्
स्तुभ्येरन्
मध्यम
स्तुभ्येथाः
स्तुभ्येयाथाम्
स्तुभ्येध्वम्
उत्तम
स्तुभ्येय
स्तुभ्येवहि
स्तुभ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः