स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नोतु / स्तुभ्नातु
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवन्तु / स्तुभ्नन्तु
मध्यम
स्तुभ्नुतात् / स्तुभ्नुताद् / स्तुभ्नीतात् / स्तुभ्नीताद् / स्तुभ्नुहि / स्तुभान
स्तुभ्नुतम् / स्तुभ्नीतम्
स्तुभ्नुत / स्तुभ्नीत
उत्तम
स्तुभ्नवानि / स्तुभ्नानि
स्तुभ्नवाव / स्तुभ्नाव
स्तुभ्नवाम / स्तुभ्नाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुताम् / स्तुभ्नीताम्
स्तुभ्नुवाताम् / स्तुभ्नाताम्
स्तुभ्नुवताम् / स्तुभ्नताम्
मध्यम
स्तुभ्नुष्व / स्तुभ्नीष्व
स्तुभ्नुवाथाम् / स्तुभ्नाथाम्
स्तुभ्नुध्वम् / स्तुभ्नीध्वम्
उत्तम
स्तुभ्नवै / स्तुभ्नै
स्तुभ्नवावहै / स्तुभ्नावहै
स्तुभ्नवामहै / स्तुभ्नामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्यताम्
स्तुभ्येताम्
स्तुभ्यन्ताम्
मध्यम
स्तुभ्यस्व
स्तुभ्येथाम्
स्तुभ्यध्वम्
उत्तम
स्तुभ्यै
स्तुभ्यावहै
स्तुभ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः