स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्नोति / स्तुभ्नाति
स्तुभ्नुतः / स्तुभ्नीतः
स्तुभ्नुवन्ति / स्तुभ्नन्ति
मध्यम
स्तुभ्नोषि / स्तुभ्नासि
स्तुभ्नुथः / स्तुभ्नीथः
स्तुभ्नुथ / स्तुभ्नीथ
उत्तम
स्तुभ्नोमि / स्तुभ्नामि
स्तुभ्नुवः / स्तुभ्नीवः
स्तुभ्नुमः / स्तुभ्नीमः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्नुते / स्तुभ्नीते
स्तुभ्नुवाते / स्तुभ्नाते
स्तुभ्नुवते / स्तुभ्नते
मध्यम
स्तुभ्नुषे / स्तुभ्नीषे
स्तुभ्नुवाथे / स्तुभ्नाथे
स्तुभ्नुध्वे / स्तुभ्नीध्वे
उत्तम
स्तुभ्नुवे / स्तुभ्ने
स्तुभ्नुवहे / स्तुभ्नीवहे
स्तुभ्नुमहे / स्तुभ्नीमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तुभ्यते
स्तुभ्येते
स्तुभ्यन्ते
मध्यम
स्तुभ्यसे
स्तुभ्येथे
स्तुभ्यध्वे
उत्तम
स्तुभ्ये
स्तुभ्यावहे
स्तुभ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः