स्तुम्भ् धातुरूपाणि - स्तुम्भुँ रोधन इत्येके निष्कोषणे इत्यन्ये - क्र्यादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्तुभ्नोत् / अस्तुभ्नोद् / अस्तुभ्नात् / अस्तुभ्नाद्
अस्तुभ्नुताम् / अस्तुभ्नीताम्
अस्तुभ्नुवन् / अस्तुभ्नन्
मध्यम
अस्तुभ्नोः / अस्तुभ्नाः
अस्तुभ्नुतम् / अस्तुभ्नीतम्
अस्तुभ्नुत / अस्तुभ्नीत
उत्तम
अस्तुभ्नवम् / अस्तुभ्नाम्
अस्तुभ्नुव / अस्तुभ्नीव
अस्तुभ्नुम / अस्तुभ्नीम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्तुभ्नुत / अस्तुभ्नीत
अस्तुभ्नुवाताम् / अस्तुभ्नाताम्
अस्तुभ्नुवत / अस्तुभ्नत
मध्यम
अस्तुभ्नुथाः / अस्तुभ्नीथाः
अस्तुभ्नुवाथाम् / अस्तुभ्नाथाम्
अस्तुभ्नुध्वम् / अस्तुभ्नीध्वम्
उत्तम
अस्तुभ्नुवि / अस्तुभ्नि
अस्तुभ्नुवहि / अस्तुभ्नीवहि
अस्तुभ्नुमहि / अस्तुभ्नीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्तुभ्यत
अस्तुभ्येताम्
अस्तुभ्यन्त
मध्यम
अस्तुभ्यथाः
अस्तुभ्येथाम्
अस्तुभ्यध्वम्
उत्तम
अस्तुभ्ये
अस्तुभ्यावहि
अस्तुभ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः