स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तोचिष्यत
अस्तोचिष्येताम्
अस्तोचिष्यन्त
मध्यम
अस्तोचिष्यथाः
अस्तोचिष्येथाम्
अस्तोचिष्यध्वम्
उत्तम
अस्तोचिष्ये
अस्तोचिष्यावहि
अस्तोचिष्यामहि