संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अस्तोचिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अस्तोचिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अस्तोचिष्ये
उत्तम पुरुषः एकवचनम्
अस्तोचिष्यथाः
मध्यम पुरुषः एकवचनम्
अस्तोचिष्यत
प्रथम पुरुषः एकवचनम्