स्तुच् + यङ्लुक् + णिच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तोष्टोचयिष्यति
तोष्टोचयिष्यतः
तोष्टोचयिष्यन्ति
मध्यम
तोष्टोचयिष्यसि
तोष्टोचयिष्यथः
तोष्टोचयिष्यथ
उत्तम
तोष्टोचयिष्यामि
तोष्टोचयिष्यावः
तोष्टोचयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तोष्टोचयिष्यते
तोष्टोचयिष्येते
तोष्टोचयिष्यन्ते
मध्यम
तोष्टोचयिष्यसे
तोष्टोचयिष्येथे
तोष्टोचयिष्यध्वे
उत्तम
तोष्टोचयिष्ये
तोष्टोचयिष्यावहे
तोष्टोचयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तोष्टोचिष्यते / तोष्टोचयिष्यते
तोष्टोचिष्येते / तोष्टोचयिष्येते
तोष्टोचिष्यन्ते / तोष्टोचयिष्यन्ते
मध्यम
तोष्टोचिष्यसे / तोष्टोचयिष्यसे
तोष्टोचिष्येथे / तोष्टोचयिष्येथे
तोष्टोचिष्यध्वे / तोष्टोचयिष्यध्वे
उत्तम
तोष्टोचिष्ये / तोष्टोचयिष्ये
तोष्टोचिष्यावहे / तोष्टोचयिष्यावहे
तोष्टोचिष्यामहे / तोष्टोचयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः