स्कुन्द् + णिच् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्कुन्दयाञ्चकार / स्कुन्दयांचकार / स्कुन्दयाम्बभूव / स्कुन्दयांबभूव / स्कुन्दयामास
स्कुन्दयाञ्चक्रतुः / स्कुन्दयांचक्रतुः / स्कुन्दयाम्बभूवतुः / स्कुन्दयांबभूवतुः / स्कुन्दयामासतुः
स्कुन्दयाञ्चक्रुः / स्कुन्दयांचक्रुः / स्कुन्दयाम्बभूवुः / स्कुन्दयांबभूवुः / स्कुन्दयामासुः
मध्यम
स्कुन्दयाञ्चकर्थ / स्कुन्दयांचकर्थ / स्कुन्दयाम्बभूविथ / स्कुन्दयांबभूविथ / स्कुन्दयामासिथ
स्कुन्दयाञ्चक्रथुः / स्कुन्दयांचक्रथुः / स्कुन्दयाम्बभूवथुः / स्कुन्दयांबभूवथुः / स्कुन्दयामासथुः
स्कुन्दयाञ्चक्र / स्कुन्दयांचक्र / स्कुन्दयाम्बभूव / स्कुन्दयांबभूव / स्कुन्दयामास
उत्तम
स्कुन्दयाञ्चकर / स्कुन्दयांचकर / स्कुन्दयाञ्चकार / स्कुन्दयांचकार / स्कुन्दयाम्बभूव / स्कुन्दयांबभूव / स्कुन्दयामास
स्कुन्दयाञ्चकृव / स्कुन्दयांचकृव / स्कुन्दयाम्बभूविव / स्कुन्दयांबभूविव / स्कुन्दयामासिव
स्कुन्दयाञ्चकृम / स्कुन्दयांचकृम / स्कुन्दयाम्बभूविम / स्कुन्दयांबभूविम / स्कुन्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्कुन्दयाञ्चक्रे / स्कुन्दयांचक्रे / स्कुन्दयाम्बभूव / स्कुन्दयांबभूव / स्कुन्दयामास
स्कुन्दयाञ्चक्राते / स्कुन्दयांचक्राते / स्कुन्दयाम्बभूवतुः / स्कुन्दयांबभूवतुः / स्कुन्दयामासतुः
स्कुन्दयाञ्चक्रिरे / स्कुन्दयांचक्रिरे / स्कुन्दयाम्बभूवुः / स्कुन्दयांबभूवुः / स्कुन्दयामासुः
मध्यम
स्कुन्दयाञ्चकृषे / स्कुन्दयांचकृषे / स्कुन्दयाम्बभूविथ / स्कुन्दयांबभूविथ / स्कुन्दयामासिथ
स्कुन्दयाञ्चक्राथे / स्कुन्दयांचक्राथे / स्कुन्दयाम्बभूवथुः / स्कुन्दयांबभूवथुः / स्कुन्दयामासथुः
स्कुन्दयाञ्चकृढ्वे / स्कुन्दयांचकृढ्वे / स्कुन्दयाम्बभूव / स्कुन्दयांबभूव / स्कुन्दयामास
उत्तम
स्कुन्दयाञ्चक्रे / स्कुन्दयांचक्रे / स्कुन्दयाम्बभूव / स्कुन्दयांबभूव / स्कुन्दयामास
स्कुन्दयाञ्चकृवहे / स्कुन्दयांचकृवहे / स्कुन्दयाम्बभूविव / स्कुन्दयांबभूविव / स्कुन्दयामासिव
स्कुन्दयाञ्चकृमहे / स्कुन्दयांचकृमहे / स्कुन्दयाम्बभूविम / स्कुन्दयांबभूविम / स्कुन्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्कुन्दयाञ्चक्रे / स्कुन्दयांचक्रे / स्कुन्दयाम्बभूवे / स्कुन्दयांबभूवे / स्कुन्दयामाहे
स्कुन्दयाञ्चक्राते / स्कुन्दयांचक्राते / स्कुन्दयाम्बभूवाते / स्कुन्दयांबभूवाते / स्कुन्दयामासाते
स्कुन्दयाञ्चक्रिरे / स्कुन्दयांचक्रिरे / स्कुन्दयाम्बभूविरे / स्कुन्दयांबभूविरे / स्कुन्दयामासिरे
मध्यम
स्कुन्दयाञ्चकृषे / स्कुन्दयांचकृषे / स्कुन्दयाम्बभूविषे / स्कुन्दयांबभूविषे / स्कुन्दयामासिषे
स्कुन्दयाञ्चक्राथे / स्कुन्दयांचक्राथे / स्कुन्दयाम्बभूवाथे / स्कुन्दयांबभूवाथे / स्कुन्दयामासाथे
स्कुन्दयाञ्चकृढ्वे / स्कुन्दयांचकृढ्वे / स्कुन्दयाम्बभूविध्वे / स्कुन्दयांबभूविध्वे / स्कुन्दयाम्बभूविढ्वे / स्कुन्दयांबभूविढ्वे / स्कुन्दयामासिध्वे
उत्तम
स्कुन्दयाञ्चक्रे / स्कुन्दयांचक्रे / स्कुन्दयाम्बभूवे / स्कुन्दयांबभूवे / स्कुन्दयामाहे
स्कुन्दयाञ्चकृवहे / स्कुन्दयांचकृवहे / स्कुन्दयाम्बभूविवहे / स्कुन्दयांबभूविवहे / स्कुन्दयामासिवहे
स्कुन्दयाञ्चकृमहे / स्कुन्दयांचकृमहे / स्कुन्दयाम्बभूविमहे / स्कुन्दयांबभूविमहे / स्कुन्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः