सू धातुरूपाणि - लृट् लकारः

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सविष्यते / सोष्यते
सविष्येते / सोष्येते
सविष्यन्ते / सोष्यन्ते
मध्यम
सविष्यसे / सोष्यसे
सविष्येथे / सोष्येथे
सविष्यध्वे / सोष्यध्वे
उत्तम
सविष्ये / सोष्ये
सविष्यावहे / सोष्यावहे
सविष्यामहे / सोष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
साविष्यते / सविष्यते / सोष्यते
साविष्येते / सविष्येते / सोष्येते
साविष्यन्ते / सविष्यन्ते / सोष्यन्ते
मध्यम
साविष्यसे / सविष्यसे / सोष्यसे
साविष्येथे / सविष्येथे / सोष्येथे
साविष्यध्वे / सविष्यध्वे / सोष्यध्वे
उत्तम
साविष्ये / सविष्ये / सोष्ये
साविष्यावहे / सविष्यावहे / सोष्यावहे
साविष्यामहे / सविष्यामहे / सोष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः