सू धातुरूपाणि - लृङ् लकारः

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असविष्यत / असोष्यत
असविष्येताम् / असोष्येताम्
असविष्यन्त / असोष्यन्त
मध्यम
असविष्यथाः / असोष्यथाः
असविष्येथाम् / असोष्येथाम्
असविष्यध्वम् / असोष्यध्वम्
उत्तम
असविष्ये / असोष्ये
असविष्यावहि / असोष्यावहि
असविष्यामहि / असोष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असाविष्यत / असविष्यत / असोष्यत
असाविष्येताम् / असविष्येताम् / असोष्येताम्
असाविष्यन्त / असविष्यन्त / असोष्यन्त
मध्यम
असाविष्यथाः / असविष्यथाः / असोष्यथाः
असाविष्येथाम् / असविष्येथाम् / असोष्येथाम्
असाविष्यध्वम् / असविष्यध्वम् / असोष्यध्वम्
उत्तम
असाविष्ये / असविष्ये / असोष्ये
असाविष्यावहि / असविष्यावहि / असोष्यावहि
असाविष्यामहि / असविष्यामहि / असोष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः