सू धातुरूपाणि - आशीर्लिङ् लकारः

षूङ् प्राणिगर्भविमोचने - अदादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सविषीष्ट / सोषीष्ट
सविषीयास्ताम् / सोषीयास्ताम्
सविषीरन् / सोषीरन्
मध्यम
सविषीष्ठाः / सोषीष्ठाः
सविषीयास्थाम् / सोषीयास्थाम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम
सविषीय / सोषीय
सविषीवहि / सोषीवहि
सविषीमहि / सोषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
साविषीष्ट / सविषीष्ट / सोषीष्ट
साविषीयास्ताम् / सविषीयास्ताम् / सोषीयास्ताम्
साविषीरन् / सविषीरन् / सोषीरन्
मध्यम
साविषीष्ठाः / सविषीष्ठाः / सोषीष्ठाः
साविषीयास्थाम् / सविषीयास्थाम् / सोषीयास्थाम्
साविषीढ्वम् / साविषीध्वम् / सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम
साविषीय / सविषीय / सोषीय
साविषीवहि / सविषीवहि / सोषीवहि
साविषीमहि / सविषीमहि / सोषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः