सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वषेधिष्यत् / स्वषेधिष्यद् / स्वषेत्स्यत् / स्वषेत्स्यद्
स्वषेधिष्यताम् / स्वषेत्स्यताम्
स्वषेधिष्यन् / स्वषेत्स्यन्
मध्यम
स्वषेधिष्यः / स्वषेत्स्यः
स्वषेधिष्यतम् / स्वषेत्स्यतम्
स्वषेधिष्यत / स्वषेत्स्यत
उत्तम
स्वषेधिष्यम् / स्वषेत्स्यम्
स्वषेधिष्याव / स्वषेत्स्याव
स्वषेधिष्याम / स्वषेत्स्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वषेधिष्यत / स्वषेत्स्यत
स्वषेधिष्येताम् / स्वषेत्स्येताम्
स्वषेधिष्यन्त / स्वषेत्स्यन्त
मध्यम
स्वषेधिष्यथाः / स्वषेत्स्यथाः
स्वषेधिष्येथाम् / स्वषेत्स्येथाम्
स्वषेधिष्यध्वम् / स्वषेत्स्यध्वम्
उत्तम
स्वषेधिष्ये / स्वषेत्स्ये
स्वषेधिष्यावहि / स्वषेत्स्यावहि
स्वषेधिष्यामहि / स्वषेत्स्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः