सु + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुषिध्यात् / सुषिध्याद्
सुषिध्यास्ताम्
सुषिध्यासुः
मध्यम
सुषिध्याः
सुषिध्यास्तम्
सुषिध्यास्त
उत्तम
सुषिध्यासम्
सुषिध्यास्व
सुषिध्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुषेधिषीष्ट / सुषित्सीष्ट
सुषेधिषीयास्ताम् / सुषित्सीयास्ताम्
सुषेधिषीरन् / सुषित्सीरन्
मध्यम
सुषेधिषीष्ठाः / सुषित्सीष्ठाः
सुषेधिषीयास्थाम् / सुषित्सीयास्थाम्
सुषेधिषीध्वम् / सुषित्सीध्वम्
उत्तम
सुषेधिषीय / सुषित्सीय
सुषेधिषीवहि / सुषित्सीवहि
सुषेधिषीमहि / सुषित्सीमहि
 


सनादि प्रत्ययाः

उपसर्गाः