सिध् + सन् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सिसिधिषति / सिसेधिषति / सिषित्सति
सिसिधिषतः / सिसेधिषतः / सिषित्सतः
सिसिधिषन्ति / सिसेधिषन्ति / सिषित्सन्ति
मध्यम
सिसिधिषसि / सिसेधिषसि / सिषित्ससि
सिसिधिषथः / सिसेधिषथः / सिषित्सथः
सिसिधिषथ / सिसेधिषथ / सिषित्सथ
उत्तम
सिसिधिषामि / सिसेधिषामि / सिषित्सामि
सिसिधिषावः / सिसेधिषावः / सिषित्सावः
सिसिधिषामः / सिसेधिषामः / सिषित्सामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसिधिष्यते / सिसेधिष्यते / सिषित्स्यते
सिसिधिष्येते / सिसेधिष्येते / सिषित्स्येते
सिसिधिष्यन्ते / सिसेधिष्यन्ते / सिषित्स्यन्ते
मध्यम
सिसिधिष्यसे / सिसेधिष्यसे / सिषित्स्यसे
सिसिधिष्येथे / सिसेधिष्येथे / सिषित्स्येथे
सिसिधिष्यध्वे / सिसेधिष्यध्वे / सिषित्स्यध्वे
उत्तम
सिसिधिष्ये / सिसेधिष्ये / सिषित्स्ये
सिसिधिष्यावहे / सिसेधिष्यावहे / सिषित्स्यावहे
सिसिधिष्यामहे / सिसेधिष्यामहे / सिषित्स्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः