सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्रतुः / सेधयांचक्रतुः / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्रुः / सेधयांचक्रुः / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
मध्यम
सेधयाञ्चकर्थ / सेधयांचकर्थ / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चक्रथुः / सेधयांचक्रथुः / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चक्र / सेधयांचक्र / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
उत्तम
सेधयाञ्चकर / सेधयांचकर / सेधयाञ्चकार / सेधयांचकार / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृव / सेधयांचकृव / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृम / सेधयांचकृम / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवतुः / सेधयांबभूवतुः / सेधयामासतुः
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूवुः / सेधयांबभूवुः / सेधयामासुः
मध्यम
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविथ / सेधयांबभूविथ / सेधयामासिथ
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवथुः / सेधयांबभूवथुः / सेधयामासथुः
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
उत्तम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूव / सेधयांबभूव / सेधयामास
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविव / सेधयांबभूविव / सेधयामासिव
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविम / सेधयांबभूविम / सेधयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवाते / सेधयांबभूवाते / सेधयामासाते
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूविरे / सेधयांबभूविरे / सेधयामासिरे
मध्यम
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविषे / सेधयांबभूविषे / सेधयामासिषे
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवाथे / सेधयांबभूवाथे / सेधयामासाथे
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूविध्वे / सेधयांबभूविध्वे / सेधयाम्बभूविढ्वे / सेधयांबभूविढ्वे / सेधयामासिध्वे
उत्तम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविवहे / सेधयांबभूविवहे / सेधयामासिवहे
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविमहे / सेधयांबभूविमहे / सेधयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः