सिध् + सन् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सिसिधिषेत् / सिसिधिषेद् / सिसेधिषेत् / सिसेधिषेद्
सिसिधिषेताम् / सिसेधिषेताम्
सिसिधिषेयुः / सिसेधिषेयुः
मध्यम
सिसिधिषेः / सिसेधिषेः
सिसिधिषेतम् / सिसेधिषेतम्
सिसिधिषेत / सिसेधिषेत
उत्तम
सिसिधिषेयम् / सिसेधिषेयम्
सिसिधिषेव / सिसेधिषेव
सिसिधिषेम / सिसेधिषेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसिधिष्येत / सिसेधिष्येत
सिसिधिष्येयाताम् / सिसेधिष्येयाताम्
सिसिधिष्येरन् / सिसेधिष्येरन्
मध्यम
सिसिधिष्येथाः / सिसेधिष्येथाः
सिसिधिष्येयाथाम् / सिसेधिष्येयाथाम्
सिसिधिष्येध्वम् / सिसेधिष्येध्वम्
उत्तम
सिसिधिष्येय / सिसेधिष्येय
सिसिधिष्येवहि / सिसेधिष्येवहि
सिसिधिष्येमहि / सिसेधिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः