सिध् + सन् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असिसिधिषीत् / असिसिधिषीद् / असिसेधिषीत् / असिसेधिषीद्
असिसिधिषिष्टाम् / असिसेधिषिष्टाम्
असिसिधिषिषुः / असिसेधिषिषुः
मध्यम
असिसिधिषीः / असिसेधिषीः
असिसिधिषिष्टम् / असिसेधिषिष्टम्
असिसिधिषिष्ट / असिसेधिषिष्ट
उत्तम
असिसिधिषिषम् / असिसेधिषिषम्
असिसिधिषिष्व / असिसेधिषिष्व
असिसिधिषिष्म / असिसेधिषिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिसिधिषि / असिसेधिषि
असिसिधिषिषाताम् / असिसेधिषिषाताम्
असिसिधिषिषत / असिसेधिषिषत
मध्यम
असिसिधिषिष्ठाः / असिसेधिषिष्ठाः
असिसिधिषिषाथाम् / असिसेधिषिषाथाम्
असिसिधिषिढ्वम् / असिसेधिषिढ्वम्
उत्तम
असिसिधिषिषि / असिसेधिषिषि
असिसिधिषिष्वहि / असिसेधिषिष्वहि
असिसिधिषिष्महि / असिसेधिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः