सिध् + यङ्लुक् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चक्रतुः / सेषेधांचक्रतुः / सेषेधाम्बभूवतुः / सेषेधांबभूवतुः / सेषेधामासतुः
सेषेधाञ्चक्रुः / सेषेधांचक्रुः / सेषेधाम्बभूवुः / सेषेधांबभूवुः / सेषेधामासुः
मध्यम
सेषेधाञ्चकर्थ / सेषेधांचकर्थ / सेषेधाम्बभूविथ / सेषेधांबभूविथ / सेषेधामासिथ
सेषेधाञ्चक्रथुः / सेषेधांचक्रथुः / सेषेधाम्बभूवथुः / सेषेधांबभूवथुः / सेषेधामासथुः
सेषेधाञ्चक्र / सेषेधांचक्र / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
उत्तम
सेषेधाञ्चकर / सेषेधांचकर / सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चकृव / सेषेधांचकृव / सेषेधाम्बभूविव / सेषेधांबभूविव / सेषेधामासिव
सेषेधाञ्चकृम / सेषेधांचकृम / सेषेधाम्बभूविम / सेषेधांबभूविम / सेषेधामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
सेषेधाञ्चक्राते / सेषेधांचक्राते / सेषेधाम्बभूवाते / सेषेधांबभूवाते / सेषेधामासाते
सेषेधाञ्चक्रिरे / सेषेधांचक्रिरे / सेषेधाम्बभूविरे / सेषेधांबभूविरे / सेषेधामासिरे
मध्यम
सेषेधाञ्चकृषे / सेषेधांचकृषे / सेषेधाम्बभूविषे / सेषेधांबभूविषे / सेषेधामासिषे
सेषेधाञ्चक्राथे / सेषेधांचक्राथे / सेषेधाम्बभूवाथे / सेषेधांबभूवाथे / सेषेधामासाथे
सेषेधाञ्चकृढ्वे / सेषेधांचकृढ्वे / सेषेधाम्बभूविध्वे / सेषेधांबभूविध्वे / सेषेधाम्बभूविढ्वे / सेषेधांबभूविढ्वे / सेषेधामासिध्वे
उत्तम
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
सेषेधाञ्चकृवहे / सेषेधांचकृवहे / सेषेधाम्बभूविवहे / सेषेधांबभूविवहे / सेषेधामासिवहे
सेषेधाञ्चकृमहे / सेषेधांचकृमहे / सेषेधाम्बभूविमहे / सेषेधांबभूविमहे / सेषेधामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः