सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुततुः / संचुश्चुततुः
सञ्चुश्चुतुः / संचुश्चुतुः
मध्यम
सञ्चुश्चोतिथ / संचुश्चोतिथ
सञ्चुश्चुतथुः / संचुश्चुतथुः
सञ्चुश्चुत / संचुश्चुत
उत्तम
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुतिव / संचुश्चुतिव
सञ्चुश्चुतिम / संचुश्चुतिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुश्चुते / संचुश्चुते
सञ्चुश्चुताते / संचुश्चुताते
सञ्चुश्चुतिरे / संचुश्चुतिरे
मध्यम
सञ्चुश्चुतिषे / संचुश्चुतिषे
सञ्चुश्चुताथे / संचुश्चुताथे
सञ्चुश्चुतिध्वे / संचुश्चुतिध्वे
उत्तम
सञ्चुश्चुते / संचुश्चुते
सञ्चुश्चुतिवहे / संचुश्चुतिवहे
सञ्चुश्चुतिमहे / संचुश्चुतिमहे
 


सनादि प्रत्ययाः

उपसर्गाः