सम् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समशचिष्ट
समशचिषाताम्
समशचिषत
मध्यम
समशचिष्ठाः
समशचिषाथाम्
समशचिढ्वम्
उत्तम
समशचिषि
समशचिष्वहि
समशचिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समशाचि
समशचिषाताम्
समशचिषत
मध्यम
समशचिष्ठाः
समशचिषाथाम्
समशचिढ्वम्
उत्तम
समशचिषि
समशचिष्वहि
समशचिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः