सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्कताम् / संवङ्कताम्
सव्ँवङ्केताम् / संवङ्केताम्
सव्ँवङ्कन्ताम् / संवङ्कन्ताम्
मध्यम
सव्ँवङ्कस्व / संवङ्कस्व
सव्ँवङ्केथाम् / संवङ्केथाम्
सव्ँवङ्कध्वम् / संवङ्कध्वम्
उत्तम
सव्ँवङ्कै / संवङ्कै
सव्ँवङ्कावहै / संवङ्कावहै
सव्ँवङ्कामहै / संवङ्कामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्क्यताम् / संवङ्क्यताम्
सव्ँवङ्क्येताम् / संवङ्क्येताम्
सव्ँवङ्क्यन्ताम् / संवङ्क्यन्ताम्
मध्यम
सव्ँवङ्क्यस्व / संवङ्क्यस्व
सव्ँवङ्क्येथाम् / संवङ्क्येथाम्
सव्ँवङ्क्यध्वम् / संवङ्क्यध्वम्
उत्तम
सव्ँवङ्क्यै / संवङ्क्यै
सव्ँवङ्क्यावहै / संवङ्क्यावहै
सव्ँवङ्क्यामहै / संवङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः