सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किष्यते / संवङ्किष्यते
सव्ँवङ्किष्येते / संवङ्किष्येते
सव्ँवङ्किष्यन्ते / संवङ्किष्यन्ते
मध्यम
सव्ँवङ्किष्यसे / संवङ्किष्यसे
सव्ँवङ्किष्येथे / संवङ्किष्येथे
सव्ँवङ्किष्यध्वे / संवङ्किष्यध्वे
उत्तम
सव्ँवङ्किष्ये / संवङ्किष्ये
सव्ँवङ्किष्यावहे / संवङ्किष्यावहे
सव्ँवङ्किष्यामहे / संवङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किष्यते / संवङ्किष्यते
सव्ँवङ्किष्येते / संवङ्किष्येते
सव्ँवङ्किष्यन्ते / संवङ्किष्यन्ते
मध्यम
सव्ँवङ्किष्यसे / संवङ्किष्यसे
सव्ँवङ्किष्येथे / संवङ्किष्येथे
सव्ँवङ्किष्यध्वे / संवङ्किष्यध्वे
उत्तम
सव्ँवङ्किष्ये / संवङ्किष्ये
सव्ँवङ्किष्यावहे / संवङ्किष्यावहे
सव्ँवङ्किष्यामहे / संवङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः