सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्कितारः / संवङ्कितारः
मध्यम
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
उत्तम
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्कितास्महे / संवङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्कितारः / संवङ्कितारः
मध्यम
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
उत्तम
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्कितास्महे / संवङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः