सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवङ्किष्ट
समवङ्किषाताम्
समवङ्किषत
मध्यम
समवङ्किष्ठाः
समवङ्किषाथाम्
समवङ्किढ्वम्
उत्तम
समवङ्किषि
समवङ्किष्वहि
समवङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवङ्कि
समवङ्किषाताम्
समवङ्किषत
मध्यम
समवङ्किष्ठाः
समवङ्किषाथाम्
समवङ्किढ्वम्
उत्तम
समवङ्किषि
समवङ्किष्वहि
समवङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः